bhairav kavach Things To Know Before You Buy

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

೨೨

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಉದರಂ ಚ ಸ ಮೇ bhairav kavach ತುಷ್ಟಃ ಕ್ಷೇತ್ರೇಶಃ ಪಾರ್ಶ್ವತಸ್ತಥಾ



बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page